RADHA ASHTAKAM STUTI SHLOK IN SANSKRIT

 राधा अष्टकम स्तुति श्लोक संस्कृत में 

श्री राधा रानी श्री कृष्ण की अधिष्ठात्री देवी है। कहते हैं कि अगर श्री कृष्ण की कृपा शीघ्र प्राप्त करनी है तो श्री राधा नाम महिमा का आश्रय लेना चाहिए। श्री राधा रानी की कृपा पाने के लिए पढ़ें श्री राधा अष्टकम 

Radha rani quote in Sanskrit RADHA ASHTAKAM LYRICS WITH IMAGE Radha rani image radha rani Sanskrit shlok

नमस्ते श्रियै राधिकायै परायै

नमस्ते नमस्ते मुकुन्दप्रियायै।

सदानन्दरूपे प्रसीद त्वमन्तः

प्रकाशे स्फुरन्ती मुकुन्देन सार्धम्।। 

पढ़ें श्री राधा रानी के 32 नाम

स्ववासोपहारं यशोदासुतं वा

स्वदध्यादिचौरं समाराधयन्तीम्।

स्वदाम्नोदरे या बबन्धाशु नीव्या

प्रपद्ये नु दामोदरप्रेयसीं ताम्।।2।।

पढ़ें श्री राधा स्तुति मंत्र

दुराराध्यमाराध्य कृष्णं वशे तं

महाप्रेमपूरेण राधाभिधाभूः।

स्वयं नामकीर्त्या हरौ प्रेम यच्छत्

प्रपन्नाय मे कृष्णरूपे समक्षम्।।3।। 


मुकुन्दस्त्वया प्रेमडोरेण बद्धः

पतङ्गो यथा त्वामनुभ्राम्यमाणः।

उपक्रीडयन् हार्दमेवानुगच्छन्

कृपावर्तते कारयातो मयीष्टिम्।।4।। 


व्रजन्तीं स्ववृन्दावने नित्यकालं

मुकुन्देन साकं विधायाङ्कमालाम्

समामोक्ष्यमाणानुकम्पाकटाक्षैः

श्रियं चिन्तये सच्चिदानन्दरूपाम्।।5।।


RADHE KRISHNA IMAGE PHOTO PIC RADHA KRISHNA PREM SHLOK IN SANSKRIT RADHA ASHTAKAM

मुकुन्दानुरागेण रोमाञ्चिताङ्गै

रहं वेप्यमानां तनुस्वेदबिन्दुम्।

महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या

समालोकयन्तीं कदा मां विचक्षे।।6।। 

पढ़ें श्री राधा कृष्ण युगलाष्टकम

पदङ्कावलोके महालालसौघं

मुकुन्दः करोति स्वयं ध्येयपादः।

पदं राधिके ते सदा दर्शयान्तर्

हृदिस्थं नमन्तं किरद्रोचिषं माम्।।7।। 


सदा राधिकानाम जिह्वाग्रतः स्यात्

सदा राधिकारूपमक्ष्यग्र आस्ताम्।

श्रुतौ राधिकाकीर्तिरन्तःस्वभावे 

गुणा राधिकायाः श्रिया एतदीहे।।8।। 

राधा अष्टकम संस्कृत श्लोक हिन्दी अर्थ सहित

इदं त्वष्टकं राधिकायाः प्रियायाः

पठेयुः सदैवं हि दामोदरस्य।

सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि

सखीमूर्तयो युग्मसेवानुकूलाः।।9।। 

ALSO READ 

श्री राधा रानी के भक्तों की कथा 

श्री कृष्ण के नाम की महिमा का प्रसंग

राधा रानी की आरती लिरिक्स इन हिन्दी

Comments

Popular posts from this blog

KHATU SHYAM BIRTHDAY DATE 2024

BAWA LAL DAYAL AARTI LYRICS IN HINDI

RADHA RANI KE 16 NAAM MAHIMA