KRISHNAM VANDE JAGADGURUM ASHTAKAM LYRICS IN SANSKRIT

 कृष्णं वंदे जगद्गुरुम् लिरिक्स इन संस्कृत 

वसुदेव सुतं देवं कंस चाणूर मर्दानम्।  देवकी परमानंदं कृष्णं वंदे जगद्गुरुम्।।


वसुदेव सुतं देवं कंस चाणूर मर्दानम्।

देवकी परमानंदं कृष्णं वंदे जगद्गुरुम्।।


अतसी पुष्प संकाशं हार नुपुर शोभितम्।

रत्न कंकण कयूरं कृष्णं वंदे जगद्गुरुम्।।


कुटिलालक संयुक्तं पूर्णचंद्र निभाननम्।

विलसत्कुंडलधरं कृष्णं वंदे जगद्गुरुम्।।


मंदार गंध संयुक्तं चारुहासं चतुर्भुजम्।

 बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम्।।


उत्फुल्ल पद्मपत्राक्षं नीलजीमृत संनिभम् ।

यादवानां शिरो रत्नं कृष्णं वन्दे जगद्गुरुम् ।। 


रूक्मिणि केलि संयुक्तं पीताम्बरं सुशोभितम्।

आवाप्त तुलसी गन्धं कृष्णं वंदे जगद्गुरुम्।।


गोपिकानां कुचद्वन्धं कुंकुमांकित वक्षसम् ।

श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ।। 


श्रीवत्सांक महोस्करम् वनमाला विराजितम् ।

शंख चक्र धरं देवं कृष्णं वन्दे जगद्गुरुम् ।।


कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् | 

कोटि जन्म कृतं पापं स्मरणेन विनष्यति ॥

Comments

Popular posts from this blog

KHATU SHYAM BIRTHDAY DATE 2024

BAWA LAL DAYAL AARTI LYRICS IN HINDI

RADHA RANI KE 16 NAAM MAHIMA