GANANAYKAY GANDEVATAY GANADHYAKSHAY DHEEMAHI STUTI MANTRA

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि स्तुति लिरिक्स संस्कृत में 


गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि

गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि 


एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि 


गानचतुराय गानप्राणाय गानान्तरात्मने

गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे

गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने

गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे

गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय

गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय 


गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि

गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि 


एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि


ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने

गीतलीनाय गीताश्रयाय गीतवाद्यपटवे

गेयचरिताय गायकवराय गन्धर्वप्रियकृते

गायकाधीनविग्रहाय गंगाजलप्रणयवते

गौरीस्तनन्धयाय गौरीहृदयनन्दनाय

गौरभानुसुताय गौरीगणेश्वराय


गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि

गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि


एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि 

Comments

Popular posts from this blog

KHATU SHYAM BIRTHDAY DATE 2024

BAWA LAL DAYAL AARTI LYRICS IN HINDI

RADHA RANI KE 16 NAAM MAHIMA